Original

पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ।गन्धवन्ति च माल्यानि रसवन्ति फलानि च ।अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ ६७ ॥

Segmented

पद्म-उत्पल-विचित्राणि सुख-स्पर्श-जलानि च गन्धवन्ति च माल्यानि रसवन्ति फलानि च अतीव वृक्षा राजन्ते पुष्पिताः शैल-सानुषु

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
सुख सुख pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
जलानि जल pos=n,g=n,c=2,n=p
pos=i
गन्धवन्ति गन्धवत् pos=a,g=n,c=2,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=2,n=p
रसवन्ति रसवत् pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
pos=i
अतीव अतीव pos=i
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
राजन्ते राज् pos=v,p=3,n=p,l=lat
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p
शैल शैल pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p