Original

विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः ।राजहंसैरुपेतानि सारसाभिरुतानि च ।सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ ६६ ॥

Segmented

विमल-स्फटिक-आभानि पाण्डुर-छदनैः द्विजैः राजहंसैः उपेतानि सारस-अभिरुतानि च सरांसि सरितः पार्थाः पश्यन्तः शैल-सानुषु

Analysis

Word Lemma Parse
विमल विमल pos=a,comp=y
स्फटिक स्फटिक pos=n,comp=y
आभानि आभ pos=a,g=n,c=1,n=p
पाण्डुर पाण्डुर pos=a,comp=y
छदनैः छदन pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
राजहंसैः राजहंस pos=n,g=m,c=3,n=p
उपेतानि उपे pos=va,g=n,c=1,n=p,f=part
सारस सारस pos=n,comp=y
अभिरुतानि अभिरु pos=va,g=n,c=1,n=p,f=part
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
शैल शैल pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p