Original

पीता भास्वरवर्णाभा बभूवुर्वनराजयः ।नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ।स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ ६५ ॥

Segmented

पीता भास्वर-वर्ण-आभ बभूवुः वन-राजयः न अत्र कण्टकिनः केचिन् न अत्र केचिद् अपुष्पिताः स्निग्ध-पत्त्र-फलाः वृक्षा गन्धमादन-सानुषु

Analysis

Word Lemma Parse
पीता पा pos=va,g=f,c=1,n=p,f=part
भास्वर भास्वर pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभ आभ pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
वन वन pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p
pos=i
अत्र अत्र pos=i
कण्टकिनः कण्टकिन् pos=a,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपुष्पिताः अपुष्पित pos=a,g=m,c=1,n=p
स्निग्ध स्निग्ध pos=a,comp=y
पत्त्र पत्त्र pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p