Original

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ।गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥ ६३ ॥

Segmented

एवम् क्रमेण ते वीरा वीक्षमाणाः समन्ततः गज-संघ-सम-आबाधम् सिंह-व्याघ्र-सम-आयुतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्रमेण क्रमेण pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वीक्षमाणाः वीक्ष् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
गज गज pos=n,comp=y
संघ संघ pos=n,comp=y
सम सम pos=n,comp=y
आबाधम् आबाध pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
सम सम pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s