Original

हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि ।लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ॥ ६१ ॥

Segmented

हिरण्य-सदृशैः पुष्पैः दाव-अग्नि-सदृशैः अपि लोहितैः अञ्जन-आभैः च वैडूर्य-सदृशैः अपि

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
अपि अपि pos=i
लोहितैः लोहित pos=a,g=n,c=3,n=p
अञ्जन अञ्जन pos=n,comp=y
आभैः आभ pos=a,g=n,c=3,n=p
pos=i
वैडूर्य वैडूर्य pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
अपि अपि pos=i