Original

तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् ।देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ ६ ॥

Segmented

तत्र गाण्डीवधन्वानम् अवाप्त-अस्त्रम् अरिंदमम् देव-लोकात् इमम् लोकम् द्रक्ष्यामः पुनः आगतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
द्रक्ष्यामः दृश् pos=v,p=1,n=p,l=lrt
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part