Original

कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् ।अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ।कामवश्योत्सुककरान्कामस्येव शरोत्करान् ॥ ५८ ॥

Segmented

कर्णिकारान् विरचितान् कर्णपूरान् इव उत्तमान् अथ अपश्यन् कुरबकान् वन-राजीषु पुष्पितान् काम-वश्य-उत्सुक-करान् कामस्य इव शर-उत्करान्

Analysis

Word Lemma Parse
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
विरचितान् विरचय् pos=va,g=m,c=2,n=p,f=part
कर्णपूरान् कर्णपूर pos=n,g=m,c=2,n=p
इव इव pos=i
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
अथ अथ pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
कुरबकान् कुरबक pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
राजीषु राजि pos=n,g=f,c=7,n=p
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
काम काम pos=n,comp=y
वश्य वश्य pos=a,comp=y
उत्सुक उत्सुक pos=a,comp=y
करान् कर pos=a,g=m,c=2,n=p
कामस्य काम pos=n,g=m,c=6,n=s
इव इव pos=i
शर शर pos=n,comp=y
उत्करान् उत्कर pos=n,g=m,c=2,n=p