Original

सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् ।सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ॥ ५७ ॥

Segmented

सिन्धुवारान् अथ उद्दामान् मन्मथस्य इव तोमरान् सुवर्ण-कुसुम-आकीर्णान् गिरीणाम् शिखरेषु च

Analysis

Word Lemma Parse
सिन्धुवारान् सिन्धुवार pos=n,g=m,c=2,n=p
अथ अथ pos=i
उद्दामान् उद्दाम pos=a,g=m,c=2,n=p
मन्मथस्य मन्मथ pos=n,g=m,c=6,n=s
इव इव pos=i
तोमरान् तोमर pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
आकीर्णान् आकृ pos=va,g=m,c=2,n=p,f=part
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
शिखरेषु शिखर pos=n,g=m,c=7,n=p
pos=i