Original

कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि ।कलापरचिताटोपान्विचित्रमुकुटानिव ।विवरेषु तरूणां च मुदितान्ददृशुश्च ते ॥ ५६ ॥

Segmented

कांश्चिद् शकुन-जातान् च विटपेषु उत्कटान् अपि कलाप-रचित-आटोपान् विचित्र-मुकुटान् इव विवरेषु तरूणाम् च मुदितान् ददृशुः च ते

Analysis

Word Lemma Parse
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
शकुन शकुन pos=n,comp=y
जातान् जन् pos=va,g=m,c=2,n=p,f=part
pos=i
विटपेषु विटप pos=n,g=m,c=7,n=p
उत्कटान् उत्कट pos=a,g=m,c=2,n=p
अपि अपि pos=i
कलाप कलाप pos=n,comp=y
रचित रचय् pos=va,comp=y,f=part
आटोपान् आटोप pos=n,g=m,c=2,n=p
विचित्र विचित्र pos=a,comp=y
मुकुटान् मुकुट pos=n,g=m,c=2,n=p
इव इव pos=i
विवरेषु विवर pos=n,g=m,c=7,n=p
तरूणाम् तरु pos=n,g=m,c=6,n=p
pos=i
मुदितान् मुद् pos=va,g=m,c=2,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p