Original

कृत्वैव केकामधुरं संगीतमधुरस्वरम् ।चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ।मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ॥ ५४ ॥

Segmented

कृत्वा एव केका-मधुरम् संगीत-मधुर-स्वरम् चित्रान् कलापान् विस्तीर्य सविलासान् मद-अलसान् मयूरान् ददृशुः चित्रान् नृत्यतो वन-लासकान्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
एव एव pos=i
केका केका pos=n,comp=y
मधुरम् मधुर pos=a,g=m,c=2,n=s
संगीत संगीत pos=n,comp=y
मधुर मधुर pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चित्रान् चित्र pos=a,g=m,c=2,n=p
कलापान् कलाप pos=n,g=m,c=2,n=p
विस्तीर्य विस्तृ pos=vi
सविलासान् सविलास pos=a,g=m,c=2,n=p
मद मद pos=n,comp=y
अलसान् अलस pos=a,g=m,c=2,n=p
मयूरान् मयूर pos=n,g=m,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
चित्रान् चित्र pos=a,g=m,c=2,n=p
नृत्यतो नृत् pos=va,g=m,c=2,n=p,f=part
वन वन pos=n,comp=y
लासकान् लासक pos=a,g=m,c=2,n=p