Original

तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः ।शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ।मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ ५३ ॥

Segmented

तथा एव पद्म-षण्डैः च मण्डितेषु समन्ततः मेघ-तूर्य-रव-उद्दाम-मदन-आकुलितान् भृशम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पद्म पद्म pos=n,comp=y
षण्डैः षण्ड pos=n,g=m,c=3,n=p
pos=i
मण्डितेषु मण्डय् pos=va,g=m,c=7,n=p,f=part
समन्ततः समन्ततः pos=i
मेघ मेघ pos=n,comp=y
तूर्य तूर्य pos=n,comp=y
रव रव pos=n,comp=y
उद्दाम उद्दाम pos=a,comp=y
मदन मदन pos=n,comp=y
आकुलितान् आकुलित pos=a,g=m,c=2,n=p
भृशम् भृशम् pos=i