Original

मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ।पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ॥ ५२ ॥

Segmented

मधुर-स्वरैः मधुकरैः विरुतान् कमल-आकरान् पश्यन्तस् ते मनः-रम्यान् गन्धमादन-सानुषु

Analysis

Word Lemma Parse
मधुर मधुर pos=a,comp=y
स्वरैः स्वर pos=n,g=m,c=3,n=p
मधुकरैः मधुकर pos=n,g=m,c=3,n=p
विरुतान् विरु pos=va,g=m,c=2,n=p,f=part
कमल कमल pos=n,comp=y
आकरान् आकर pos=n,g=m,c=2,n=p
पश्यन्तस् दृश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
रम्यान् रम्य pos=a,g=m,c=2,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p