Original

कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ।एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ ५० ॥

Segmented

कदम्बैः चक्रवाकैः च कुररैः जलकुक्कुटैः कारण्डवैः प्लवैः हंसैः बकैः मद्गुभिः एव च एतैः च अन्यैः च कीर्णानि समन्तात् जलचारिन्

Analysis

Word Lemma Parse
कदम्बैः कदम्ब pos=n,g=m,c=3,n=p
चक्रवाकैः चक्रवाक pos=n,g=m,c=3,n=p
pos=i
कुररैः कुरर pos=n,g=m,c=3,n=p
जलकुक्कुटैः जलकुक्कुट pos=n,g=m,c=3,n=p
कारण्डवैः कारण्डव pos=n,g=m,c=3,n=p
प्लवैः प्लव pos=n,g=m,c=3,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
बकैः बक pos=n,g=m,c=3,n=p
मद्गुभिः मद्गु pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
कीर्णानि कृ pos=va,g=n,c=2,n=p,f=part
समन्तात् समन्तात् pos=i
जलचारिन् जलचारिन् pos=n,g=m,c=3,n=p