Original

कृतश्च समयस्तेन पार्थेनामिततेजसा ।पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ ५ ॥

Segmented

कृतः च समयस् तेन पार्थेन अमित-तेजसा पञ्च वर्षाणि वत्स्यामि विद्या-अर्थी इति पुरा मयि

Analysis

Word Lemma Parse
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
समयस् समय pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
विद्या विद्या pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
इति इति pos=i
पुरा पुरा pos=i
मयि मद् pos=n,g=,c=7,n=s