Original

सरांसि च विचित्राणि प्रसन्नसलिलानि च ।कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ।कह्लारैः कमलैश्चैव आचितानि समन्ततः ॥ ४९ ॥

Segmented

सरांसि च विचित्राणि प्रसन्न-सलिलानि च कुमुदैः पुण्डरीकैः च तथा कोकनद-उत्पलैः कह्लारैः कमलैः च एव आचितानि समन्ततः

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलानि सलिल pos=n,g=n,c=2,n=p
pos=i
कुमुदैः कुमुद pos=n,g=m,c=3,n=p
पुण्डरीकैः पुण्डरीक pos=n,g=n,c=3,n=p
pos=i
तथा तथा pos=i
कोकनद कोकनद pos=n,comp=y
उत्पलैः उत्पल pos=n,g=n,c=3,n=p
कह्लारैः कह्लार pos=n,g=n,c=3,n=p
कमलैः कमल pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
आचितानि आचि pos=va,g=n,c=2,n=p,f=part
समन्ततः समन्ततः pos=i