Original

प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः ।श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ ४८ ॥

Segmented

प्रियव्रतैः चातकैः च तथा अन्यैः विविधैः खगैः श्रोत्र-रम्यम् सुमधुरम् कूजद्भिः च अपि अधिष्ठितान्

Analysis

Word Lemma Parse
प्रियव्रतैः प्रियव्रत pos=n,g=m,c=3,n=p
चातकैः चातक pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
खगैः खग pos=n,g=m,c=3,n=p
श्रोत्र श्रोत्र pos=n,comp=y
रम्यम् रम्य pos=a,g=n,c=2,n=s
सुमधुरम् सुमधुर pos=a,g=n,c=2,n=s
कूजद्भिः कूज् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
अधिष्ठितान् अधिष्ठा pos=va,g=m,c=2,n=p,f=part