Original

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः ।कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४७ ॥

Segmented

चकोरैः शतपत्त्रैः च भृङ्गराजैस् तथा शुकैः कोकिलैः कलविङ्कैः च हारीतैः जीवजीवकैः

Analysis

Word Lemma Parse
चकोरैः चकोर pos=n,g=m,c=3,n=p
शतपत्त्रैः शतपत्त्र pos=n,g=m,c=3,n=p
pos=i
भृङ्गराजैस् भृङ्गराज pos=n,g=m,c=3,n=p
तथा तथा pos=i
शुकैः शुक pos=n,g=m,c=3,n=p
कोकिलैः कोकिल pos=n,g=m,c=3,n=p
कलविङ्कैः कलविङ्क pos=n,g=m,c=3,n=p
pos=i
हारीतैः हारीत pos=n,g=m,c=3,n=p
जीवजीवकैः जीवजीवक pos=n,g=m,c=3,n=p