Original

पारिजातान्कोविदारान्देवदारुतरूंस्तथा ।शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ।शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ॥ ४६ ॥

Segmented

पारिजातान् कोविदारान् देवदारु-तरून् तथा शालांस् तालांस् तमालांः च प्रियालान् बकुलांस् तथा शाल्मलीः किंशुक-अशोकान् शिंशपांस् तरलांस् तथा

Analysis

Word Lemma Parse
पारिजातान् पारिजात pos=n,g=m,c=2,n=p
कोविदारान् कोविदार pos=n,g=m,c=2,n=p
देवदारु देवदारु pos=n,comp=y
तरून् तरु pos=n,g=m,c=2,n=p
तथा तथा pos=i
शालांस् शाल pos=n,g=m,c=2,n=p
तालांस् ताल pos=n,g=m,c=2,n=p
तमालांः तमाल pos=n,g=m,c=2,n=p
pos=i
प्रियालान् प्रियाल pos=n,g=m,c=2,n=p
बकुलांस् बकुल pos=n,g=m,c=2,n=p
तथा तथा pos=i
शाल्मलीः शाल्मली pos=n,g=f,c=2,n=p
किंशुक किंशुक pos=n,comp=y
अशोकान् अशोक pos=n,g=m,c=2,n=p
शिंशपांस् शिंशपा pos=n,g=m,c=2,n=p
तरलांस् तरल pos=n,g=m,c=2,n=p
तथा तथा pos=i