Original

पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् ।पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ ४५ ॥

Segmented

पुंनागान् सप्तपर्णांः च कर्णिकारान् सकेतकान् पाटलान् कुटजान् रम्यान् मन्दार-इन्दीवरान् तथा

Analysis

Word Lemma Parse
पुंनागान् पुंनाग pos=n,g=m,c=2,n=p
सप्तपर्णांः सप्तपर्ण pos=n,g=m,c=2,n=p
pos=i
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
सकेतकान् सकेतक pos=a,g=m,c=2,n=p
पाटलान् पाटल pos=n,g=m,c=2,n=p
कुटजान् कुटज pos=n,g=m,c=2,n=p
रम्यान् रम्य pos=a,g=m,c=2,n=p
मन्दार मन्दार pos=n,comp=y
इन्दीवरान् इन्दीवर pos=n,g=m,c=2,n=p
तथा तथा pos=i