Original

फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् ।तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ॥ ४४ ॥

Segmented

फलैः अमृत-कल्पैः तान् आचितान् स्वादुभिस् तरून् तथा एव चम्पक-अशोकान् केतकान् बकुलांस् तथा

Analysis

Word Lemma Parse
फलैः फल pos=n,g=n,c=3,n=p
अमृत अमृत pos=n,comp=y
कल्पैः कल्प pos=n,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
आचितान् आचि pos=va,g=m,c=2,n=p,f=part
स्वादुभिस् स्वादु pos=a,g=n,c=3,n=p
तरून् तरु pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
चम्पक चम्पक pos=n,comp=y
अशोकान् अशोक pos=n,g=m,c=2,n=p
केतकान् केतक pos=n,g=m,c=2,n=p
बकुलांस् बकुल pos=n,g=m,c=2,n=p
तथा तथा pos=i