Original

इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् ।एतानन्यांश्च विविधान्गन्धमादनसानुषु ॥ ४३ ॥

Segmented

इङ्गुदान् करवीरांः च तिन्दुकांः च महाफलान् एतान् अन्यांः च विविधान् गन्धमादन-सानुषु

Analysis

Word Lemma Parse
इङ्गुदान् इङ्गुद pos=n,g=m,c=2,n=p
करवीरांः करवीर pos=n,g=m,c=2,n=p
pos=i
तिन्दुकांः तिन्दुक pos=n,g=m,c=2,n=p
pos=i
महाफलान् महाफल pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p