Original

बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा ।प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ।भल्लातकानामलकान्हरीतकबिभीतकान् ॥ ४२ ॥

Segmented

बिल्वान् कपित्थाञ् जम्बून् च काश्मरीः बदरीस् तथा प्लक्षान् उदुम्बर-वटान् अश्वत्थान् क्षीरिणस् तथा

Analysis

Word Lemma Parse
बिल्वान् बिल्व pos=n,g=m,c=2,n=p
कपित्थाञ् कपित्थ pos=n,g=m,c=2,n=p
जम्बून् जम्बु pos=n,g=m,c=2,n=p
pos=i
काश्मरीः काश्मरी pos=n,g=f,c=2,n=p
बदरीस् बदरी pos=n,g=f,c=2,n=p
तथा तथा pos=i
प्लक्षान् प्लक्ष pos=n,g=m,c=2,n=p
उदुम्बर उदुम्बर pos=n,comp=y
वटान् वट pos=n,g=m,c=2,n=p
अश्वत्थान् अश्वत्थ pos=n,g=m,c=2,n=p
क्षीरिणस् क्षीरिन् pos=n,g=m,c=2,n=p
तथा तथा pos=i