Original

पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् ।पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ॥ ४१ ॥

Segmented

पारावतांस् तथा क्षौद्रान् नीपांः च अपि मनोरमान्

Analysis

Word Lemma Parse
पारावतांस् पारावत pos=n,g=m,c=2,n=p
तथा तथा pos=i
क्षौद्रान् क्षौद्र pos=n,g=m,c=2,n=p
नीपांः नीप pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
मनोरमान् मनोरम pos=a,g=m,c=2,n=p