Original

आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् ।अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ॥ ४० ॥

Segmented

आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान्

Analysis

Word Lemma Parse
आम्रान् आम्र pos=n,g=m,c=2,n=p
आम्रातकान् आम्रातक pos=n,g=m,c=2,n=p
फुल्लान् फुल्ल pos=a,g=m,c=2,n=p
नारिकेलान् नारिकेल pos=n,g=m,c=2,n=p
सतिन्दुकान् सतिन्दुक pos=a,g=m,c=2,n=p
अजातकांस् अजातक pos=n,g=m,c=2,n=p
तथा तथा pos=i
जीरान् जीर pos=n,g=m,c=2,n=p
दाडिमान् दाडिम pos=n,g=m,c=2,n=p
बीजपूरकान् बीजपूरक pos=n,g=m,c=2,n=p