Original

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् ।तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ ४ ॥

Segmented

प्राप्य पर्वत-राजानम् श्वेतम् शिखरिणाम् वरम् तत्र अपि च कृत-उद्देशः समागम-दिदृक्षुभिः

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
पर्वत पर्वत pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
कृत कृ pos=va,comp=y,f=part
उद्देशः उद्देश pos=n,g=m,c=1,n=s
समागम समागम pos=n,comp=y
दिदृक्षुभिः दिदृक्षु pos=a,g=m,c=3,n=p