Original

सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् ।पश्यन्तः पादपांश्चापि फलभारावनामितान् ॥ ३९ ॥

Segmented

सर्व-ऋतु-फल-भार-आढ्यान् सर्व-ऋतु-कुसुम-उज्ज्वलान् पश्यन्तः पादपांः च अपि फल-भार-अवनामितान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
फल फल pos=n,comp=y
भार भार pos=n,comp=y
आढ्यान् आढ्य pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
उज्ज्वलान् उज्ज्वल pos=a,g=m,c=2,n=p
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
पादपांः पादप pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
फल फल pos=n,comp=y
भार भार pos=n,comp=y
अवनामितान् अवनामय् pos=va,g=m,c=2,n=p,f=part