Original

द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ।शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ।श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ ३८ ॥

Segmented

द्रौपदी-सहिताः वीरास् तैः च विप्रैः महात्मभिः शृण्वन्तः प्रीति-जननान् वल्गून् मद-कलान् शुभान् श्रोत्र-रम्यान् सुमधुरान् शब्दान् खग-मुख-ईरितान्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
वीरास् वीर pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
शृण्वन्तः श्रु pos=va,g=m,c=1,n=p,f=part
प्रीति प्रीति pos=n,comp=y
जननान् जनन pos=a,g=m,c=2,n=p
वल्गून् वल्गु pos=a,g=m,c=2,n=p
मद मद pos=n,comp=y
कलान् कल pos=a,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p
श्रोत्र श्रोत्र pos=n,comp=y
रम्यान् रम्य pos=a,g=m,c=2,n=p
सुमधुरान् सुमधुर pos=a,g=m,c=2,n=p
शब्दान् शब्द pos=n,g=m,c=2,n=p
खग खग pos=n,comp=y
मुख मुख pos=n,comp=y
ईरितान् ईरय् pos=va,g=m,c=2,n=p,f=part