Original

मुदिताः पाण्डुतनया मनोहृदयनन्दनम् ।विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ॥ ३७ ॥

Segmented

मुदिताः पाण्डु-तनयाः मनः-हृदय-नन्दनम् विविशुः क्रमशो वीरा अरण्यम् शुभ-काननम्

Analysis

Word Lemma Parse
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
तनयाः तनय pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
हृदय हृदय pos=n,comp=y
नन्दनम् नन्दन pos=a,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
क्रमशो क्रमशस् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
काननम् कानन pos=n,g=n,c=2,n=s