Original

उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः ।ते गन्धमादनवनं तन्नन्दनवनोपमम् ॥ ३६ ॥

Segmented

उपेतम् अन्यैः च तदा मृगैः मृदु-निनादिन् ते गन्धमादन-वनम् तन् नन्दन-वन-उपमम्

Analysis

Word Lemma Parse
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
तदा तदा pos=i
मृगैः मृग pos=n,g=m,c=3,n=p
मृदु मृदु pos=a,comp=y
निनादिन् निनादिन् pos=a,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
गन्धमादन गन्धमादन pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
नन्दन नन्दन pos=n,comp=y
वन वन pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s