Original

ततः किंपुरुषावासं सिद्धचारणसेवितम् ।ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ॥ ३४ ॥

Segmented

ततः किम्पुरुष-आवासम् सिद्ध-चारण-सेवितम् ददृशुः हृष्ट-रोमन् पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
किम्पुरुष किम्पुरुष pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
रोमन् रोमन् pos=n,g=m,c=1,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s