Original

पुण्यं पद्मसरोपेतं सपल्वलमहावनम् ।उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ॥ ३३ ॥

Segmented

पुण्यम् पद्म-सर-उपेतम् स पल्वल-महा-वनम् उपतस्थुः महा-वीर्याः माल्यवन्तम् महा-गिरिम्

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
सर सर pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
pos=i
पल्वल पल्वल pos=n,comp=y
महा महत् pos=a,comp=y
वनम् वन pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
माल्यवन्तम् माल्यवन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s