Original

ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् ।शाखामृगगणैश्चैव सेवितं सुमनोहरम् ॥ ३२ ॥

Segmented

ते मृग-द्विज-संघुष्टम् नाना द्विज-समाकुलम् शाखामृग-गणैः च एव सेवितम् सु मनोहरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
शाखामृग शाखामृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
मनोहरम् मनोहर pos=a,g=m,c=2,n=s