Original

धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः ।अगमन्सहितास्तत्र न कश्चिदवहीयते ॥ ३१ ॥

Segmented

धौम्यः कृष्णा च पार्थाः च लोमशः च महान् ऋषिः अगमन् सहितास् तत्र न कश्चिद् अवहीयते

Analysis

Word Lemma Parse
धौम्यः धौम्य pos=n,g=m,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
pos=i
लोमशः लोमश pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
सहितास् सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवहीयते अवहा pos=v,p=3,n=s,l=lat