Original

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः ।सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ ३० ॥

Segmented

उपरि उपरि शैलस्य गुहाः परम-दुर्गमाः सु दुर्गमान् ते सु बहून् सुखेन एव अभिचक्रमुः

Analysis

Word Lemma Parse
उपरि उपरि pos=i
उपरि उपरि pos=i
शैलस्य शैल pos=n,g=m,c=6,n=s
गुहाः गुहा pos=n,g=f,c=2,n=p
परम परम pos=a,comp=y
दुर्गमाः दुर्गम pos=a,g=f,c=2,n=p
सु सु pos=i
दुर्गमान् दुर्गम pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
सुखेन सुख pos=n,g=n,c=3,n=s
एव एव pos=i
अभिचक्रमुः अभिक्रम् pos=v,p=3,n=p,l=lit