Original

समाश्चतस्रोऽभिगताः शिवेन चरतां वने ।कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ॥ ३ ॥

Segmented

समाः चतस्रो ऽभिगताः शिवेन चरताम् वने कृत-उद्देशः च बीभत्सुः पञ्चमीम् अभितः समाम्

Analysis

Word Lemma Parse
समाः समा pos=n,g=f,c=2,n=p
चतस्रो चतुर् pos=n,g=f,c=2,n=p
ऽभिगताः अभिगम् pos=va,g=f,c=1,n=p,f=part
शिवेन शिव pos=n,g=n,c=3,n=s
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उद्देशः उद्देश pos=n,g=m,c=1,n=s
pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
पञ्चमीम् पञ्चम pos=a,g=f,c=2,n=s
अभितः अभितस् pos=i
समाम् समा pos=n,g=f,c=2,n=s