Original

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा ।अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥ २९ ॥

Segmented

ते समासाद्य पन्थानम् यथोक्तम् वृषपर्वणा अनुसस्रुः यथा उद्देशम् पश्यन्तो विविधान् नगान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
यथोक्तम् यथोक्तम् pos=i
वृषपर्वणा वृषपर्वन् pos=n,g=m,c=3,n=s
अनुसस्रुः अनुसृ pos=v,p=3,n=p,l=lit
यथा यथा pos=i
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
पश्यन्तो पश् pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
नगान् नग pos=n,g=m,c=2,n=p