Original

महाभ्रघनसंकाशं सलिलोपहितं शुभम् ।मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ २८ ॥

Segmented

महा-अभ्र-घन-संकाशम् सलिल-उपहितम् शुभम् मणि-काञ्चन-रम्यम् च शैलम् नाना समुच्छ्रयम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
सलिल सलिल pos=n,comp=y
उपहितम् उपधा pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
रम्यम् रम्य pos=a,g=m,c=2,n=s
pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
नाना नाना pos=i
समुच्छ्रयम् समुच्छ्रय pos=n,g=m,c=2,n=s