Original

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः ।पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ २६ ॥

Segmented

नाना मृग-गणैः जुष्टम् कौन्तेयः सत्य-विक्रमः पदातिः भ्रातृभिः सार्धम् प्रातिष्ठत युधिष्ठिरः

Analysis

Word Lemma Parse
नाना नाना pos=i
मृग मृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s