Original

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा ।अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ।वृषपर्वा निववृते पन्थानमुपदिश्य च ॥ २५ ॥

Segmented

उपन्यस्य महा-तेजाः विप्रेभ्यः पाण्डवांस् तदा अनुसंसाध्य कौन्तेयान् आशीर्भिः अभिनन्द्य च वृषपर्वा निववृते पन्थानम् उपदिश्य च

Analysis

Word Lemma Parse
उपन्यस्य उपन्यस् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
पाण्डवांस् पाण्डव pos=n,g=m,c=2,n=p
तदा तदा pos=i
अनुसंसाध्य अनुसंसाधय् pos=vi
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अभिनन्द्य अभिनन्द् pos=vi
pos=i
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
निववृते निवृत् pos=v,p=3,n=s,l=lit
पन्थानम् पथिन् pos=n,g=,c=2,n=s
उपदिश्य उपदिश् pos=vi
pos=i