Original

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् ।कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ।तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ॥ २४ ॥

Segmented

ते ऽनुज्ञाता महात्मानः प्रययुः दिशम् उत्तराम् कृष्णया सहिता वीरा ब्राह्मणैः च महात्मभिः तान् प्रस्थितान् अन्वगच्छद् वृषपर्वा महीपतिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽनुज्ञाता अनुज्ञा pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
अन्वगच्छद् अनुगम् pos=v,p=3,n=s,l=lan
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s