Original

अतीतानागते विद्वान्कुशलः सर्वधर्मवित् ।अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ २३ ॥

Segmented

अतीत-अनागते विद्वान् कुशलः सर्व-धर्म-विद् अन्वशासत् स धर्म-ज्ञः पुत्र-वत् भरत-ऋषभान्

Analysis

Word Lemma Parse
अतीत अतीत pos=a,comp=y
अनागते अनागत pos=a,g=n,c=2,n=d
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
भरत भरत pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p