Original

ततस्ते वरवस्त्राणि शुभान्याभरणानि च ।न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ॥ २२ ॥

Segmented

ततस् ते वर-वस्त्राणि शुभानि आभरणानि च पाण्डवास् तस्मिन्न् आश्रमे वृषपर्वणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
शुभानि शुभ pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s