Original

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे ।न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ॥ २१ ॥

Segmented

एकैकशः च तान् विप्रान् निवेद्य वृषपर्वणे न्यास-भूतान् यथा कालम् बन्धून् इव सु सत्कृतान्

Analysis

Word Lemma Parse
एकैकशः एकैकशस् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
निवेद्य निवेदय् pos=vi
वृषपर्वणे वृषपर्वन् pos=n,g=m,c=4,n=s
न्यास न्यास pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
बन्धून् बन्धु pos=n,g=m,c=2,n=p
इव इव pos=i
सु सु pos=i
सत्कृतान् सत्कृ pos=va,g=m,c=2,n=p,f=part