Original

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः ।द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ॥ २ ॥

Segmented

स समानीय तान् सर्वान् भ्रातॄन् इति अब्रवीत् वचः द्रौपद्या सहितान् काले संस्मरन् भ्रातरम् जयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समानीय समानी pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सहितान् सहित pos=a,g=m,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s