Original

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् ।पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ॥ १९ ॥

Segmented

अभ्यनन्दत् स राजर्षिः पुत्र-वत् भरत-ऋषभान् पूजिताः च अवसन् तत्र सप्त-रात्रम् अरिंदमाः

Analysis

Word Lemma Parse
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
भरत भरत pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
अवसन् वस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
सप्त सप्तन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p