Original

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः ।समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ १७ ॥

Segmented

सलिल-आवर्त-संजातैः पुष्पितैः च महीरुहैः समावृतम् पुण्यतमम् आश्रमम् वृषपर्वणः

Analysis

Word Lemma Parse
सलिल सलिल pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
संजातैः संजन् pos=va,g=m,c=3,n=p,f=part
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
pos=i
महीरुहैः महीरुह pos=n,g=m,c=3,n=p
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part
पुण्यतमम् पुण्यतम pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s