Original

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् ।पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ॥ १६ ॥

Segmented

ददृशुः पाण्डवा राजन् गन्धमादनम् अन्तिकात् पृष्ठे हिमवतः पुण्ये नाना द्रुम-लता-युते

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युते युत pos=a,g=n,c=7,n=s