Original

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः ।प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ १५ ॥

Segmented

उपरि उपरि शैलस्य बह्वीः च सरितः प्रस्थम् हिमवतः पुण्यम् ययौ सप्तदशे ऽहनि

Analysis

Word Lemma Parse
उपरि उपरि pos=i
उपरि उपरि pos=i
शैलस्य शैल pos=n,g=m,c=6,n=s
बह्वीः pos=i
सरित् pos=n,g=f,c=2,n=p
सरितः शिव pos=a,g=f,c=2,n=p
प्रस्थम् प्रस्थ pos=n,g=n,c=2,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
सप्तदशे सप्तदश pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s