Original

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् ।गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ १४ ॥

Segmented

अवेक्षमाणः कैलासम् मैनाकम् च एव पर्वतम् गन्धमादन-पादान् च मेरुम् च अपि शिलोच्चयम्

Analysis

Word Lemma Parse
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
कैलासम् कैलास pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादन गन्धमादन pos=n,comp=y
पादान् पाद pos=n,g=m,c=2,n=p
pos=i
मेरुम् मेरु pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
शिलोच्चयम् शिलोच्चय pos=n,g=m,c=2,n=s