Original

ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् ।सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ १३ ॥

Segmented

ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन् सिंह-व्याघ्र-गज-आकीर्णाम् उदीचीम् प्रययौ दिशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
गज गज pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s